Purusha Suktam recites by Harilalji

Published: March 2, 2018, 1:10 p.m.

Harilalji sings or recites the Purusha suktam. The Purusha Suktam is one of the holiest texts from the Vedas. Purusha Suktam is a sukta, a hymn that sings the unity of all creation as Purusha, as Divine Being. Listen or hear this recitation by Harilalji: [...] Sahasra-shirsha Purushaha SahasRakshah Sahasra-pat / Sa Bhumim Vishvato Vritva Atyatishthad Dashangulam // 1 // Purusha Evedam Sarvam Yad Bhutam Yach Cha Bhavyam / Utanritatvasyeshanah Yad Annenatirohati // 2 // Etavan Asya Mahima Ato Jyayansh Cha Purushah / Pado\' Sya Vishva Bhutani Tripad Asyanritam Divi // 3 // Tripad Urdhva Udait Purusha Pado \'syehabhavat Punah / Tato Vishvan Vyakramat Sashananashane Abhi // 4 // Tasmad Virad Ajayata Virajo Adhi Purushah / Sa Jato Atyarichyata Paschad Bhumim Atho Purah // 5 // Yat Purushena Havisha Deva Yajnam Atanvata / Vasanto Asyasid Ajyam Grishma Idhmash Sharaddhavih // 6 // Saptasyasan Paridhayah Trih Sapta Samidhah Kritah / Deva Yad Yajnam Tanvanah Abadhnan Purusham Pashum // 7 // Tam Yajnam Barhishi Praukshan Purusham Jatam Agratah / Tena Deva Ayajanta Sadhya Rishayash Cha Ye // 8 // Tasmad Yajnat Sarva-hutah Sambhritam Prishad-ajyam / Pashuns Tansh Chakre Vayavyan Aranyan Granyansh Cha Ye // 9 // Tasmad Yajnad Sarva-hutah Richah Samani Jajnire / Chhandansi Jajnire Tasmat Yajus Tasmad Ajayata // 10 // Tasmad Ashva Ajayanta Ye Ke Chobhaya-datah / Gavo Ha Jajnire Tasmat Tasmaj Jata Ajavayah // 11 // Yat Purusham Vyadadhuh Katidha Vyakalpayan / Mukham Kim Asya Kau Bahu Kav Uru Padav Uchyete // 12 // Brahmano \'sya Mukham Asit Bahu Rajanyah Kritah / Uru Tad Asya Yad Vaishyah Padbhyam Shudro Ajayata // 13 // Chandrama Manaso Jatah Chakshoh Suryo Ajayata / Mukhad Indrash Chagnish Cha Pranad Vayur Ajayata // 14 // Nabhya Asid Antariksham Shirshno Dyauh Samavartata / Padbhyam Bhumir Dishah Shrotrat Tatha Lokan Akalpayan // 15 // Vedaham Etam Purusham Mahantam Aditya-varnam Tamasas Tu Pare / Sarvani Rupani Vichitya Dhirah Namani Kritvabhivadan Yad Aste // 16 // Dhata Purastad Yam Udajahara Shakrah Pravidvan Pradishash Chatasrah / Tam Evam Vidvan Anrita Iha Bhavati Nanyah Pantha Ayanaya Vidyate // 17 // Yajnena Yajnam Ayajanta Devah Tani Dharmani Prathamany Asan / Te Ha Nakam Mahimanah Sachante Yatra Purve Sadhyah Santi Devah // 18 // Adbhyah Sambhutah Prithivyai Rasach Cha Vishva-karmanah Samavartatadhi / Tasya Tvashta Vidadhad Rupam Eti Tat Purushasya Vishvam Ajanam Agre // 19 // Vedaham Etam Purusham Mahantam Aditya-varnam Tamasah Parastat / Tam Evam Vidvan Anrita Iha Bhavati Nanyah Pantha Vidyate \'yanaya // 20 // Praja-patish Charati Garbhe Antah Ajayamano Bahudha Vijayate / Tasya Dhirah Parijananti Yonim Marichinam Padam Ichchhanti Vedhasah // 21 // Yo Devebhya Atapati Yo Devanam Purohitah / Purvo Yo Devebhyo Jatah Namo Ruchaya Brahmaye // 22 // Rucham Brahmam Janayantah Deva Agre Tad Abruvan / Yas Tvaivam Brahmano Vidyat Tasya Deva Asan Vashe // 23 // Hrish Cha Te Lakshmish Cha Patnyau Ahoratre Parshve Nakshatrani Rupam Ashvinau Vyattam \' Ishtam Manishana Amum Manishana Sarvam Manishana // 24 // Harilalji gives seminars at Yoga Vidya Germany and in Arsha Vidya Ashram Kerala. For more english yoga videos, music, blog posts, etc., please visit our english pages at my.yoga-vidya.org. For more information on english classes, courses and seminars at Yoga Vidya, please see yoga-vidya.org/english/seminar.